A 164-1 Puraścaryārṇava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 164/1
Title: Puraścaryārṇava
Dimensions: 36.5 x 16.5 cm x 328 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2530
Remarks:


Reel No. A 164-1 Inventory No. 56258

Title Puraścaryārṇava

Author Pratāpasiṃha Sāhadeva

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 36.5 x 16.5 cm

Folios 349: 12 (table of contents) + 9 (less detailed table of contents) + 328 (text)

Lines per Folio 11

Foliation The two tables of contents: figures on the verso, in the upper left-hand margin under the marginal title pu.śca.paṃ. (or pu.śca.paṃ. kā.) and in the lower right-hand margin under the word guruḥ; the main text: figures on the verso, in the upper left-hand margin under the marginal title pu.śca. and in the lower right-hand margin under the word guruḥ

Date of Copying SAM (VS) 1949

Place of Deposit NAK

Accession No. 4/2536

Used for Edition Yes

See Shahadeva 1968–1974

Manuscript Features

The tables of contents in most cases provide only the order of section headings but not folio numbers.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śuṇḍādaṇḍapracaṇḍaprahatihaṭḥadala(!)prauḍhadordaṇḍadṛpya(!)[d]-

daityendrānīkamuṇḍotkararacitasamit tāṇḍavakṣo(2)ṇiśobhaḥ ||

pratyūhadhvāṃtadharmādhipatir adhipatiḥ siddhim iddho (!) gaṇānāṃ

dadyād adrīndrakanyā smaraharanayanānaṃdasaṃvarddhano yaḥ || 1 ||

(3) brahmo mādhavamādhavātmakatanuś chāyā [' ']nanaprasphuran

mugdhāṃbhoja<ref name="ftn1">madhuvratābhanayanaḥ</ref>madhuvratodyaśamanaḥ sākṣī jagat karmaṇaḥ ||

dhvāntagrastamamaṣṭam(!)iṣṭa(4)paparitrāṇe nirastaśramas

tigmāṃśus tridaśāgraṇīs tribhuvanas stutyo stu vaḥ śreyase || 2 || (fol. 1v1–4)

End

yadviṣṇuṃ pravadaṃti vaiṣṇavaga(10)ṇāḥ śaivāḥ śivaṃ manvate ||

gāṇeśā nigadaṃti daṃtivadane (!) saurā dineśaṃ viduḥ ||

cic chaktiṃ kalayaṃti śāktanivahā sāṃkhyā (!) paraṃ pūruṣaṃ (!) 

brahmaṃ brahmavido (11) vadaṃtyavatu vas tad daivasiṃhaṃ mahaḥ ||

vibhraty adbhutabhūtibhūtapavaco vaicitryacitrāmṛta-

strotaḥ śālinisaṃnibaṃdhanasarit saṃbhedam abhyarhitaṃ ||

navye smi(12)n naradevanirmitapuraścaryārṇave dvādaśaḥ sadyuktisphuṭamauktikotkāraruco (!) tuṃgas taraṅgo gataḥ || (fol. 328r9–12)

Colophon

|| iti śrigirirājacakracūḍāmaṇinaranā(13)rāyaṇetyādivividhavirūdāvalīvirājamānonnataśrīmanmahārājaśrīpratāpasiṃhasāhadevaviracite puraścaryārṇave brāhmyādimaṃ(14)trapuraścaraṇapūrvakayaṃtrastavakavacādipuraścaraṇabhedanirūpaṇaṃ nāma dvādaśas taraṃgaḥ samāptam (!) || śubham astu || ❁ ||

(15) navābdhiraṃdhrenduvatse āgrahāmāsaśubhrake ||

bhagavāntithyāṃ saumyavāre puraścaryārṇavaṃ likhat ||

yadi śuddham aśuddhaṃ vā mama doṣo na dīyatām || 1 || (fol. 328r12–15)

Microfilm Details

Reel No. A 164/01

Date of Filming 15-10-1971

Exposures 359

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of the fols. 2v–3r and 4v–5r of the first table of contents.

Catalogued by MS

Date 15-05-2007

Bibliography

Shaha deva, Pratapasimha,

1968–1974 Brihatpurashcaryarnava, Vols. 1-4. Compiled by

Pratapa Simha Shaha Deva, Revised and Enlarged by Dhanashamsher Jung bahadur Rana.Kathamanu Dhanashamsher,VS 2025–2030.


<references/>