A 164-1 Puraścaryārṇava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 164/1
Title: Puraścaryārṇava
Dimensions: 36.5 x 16.5 cm x 328 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/2530
Remarks:
Reel No. A 164-1 Inventory No. 56258
Title Puraścaryārṇava
Author Pratāpasiṃha Sāhadeva
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 36.5 x 16.5 cm
Folios 349: 12 (table of contents) + 9 (less detailed table of contents) + 328 (text)
Lines per Folio 11
Foliation The two tables of contents: figures on the verso, in the upper left-hand margin under the marginal title pu.śca.paṃ. (or pu.śca.paṃ. kā.) and in the lower right-hand margin under the word guruḥ; the main text: figures on the verso, in the upper left-hand margin under the marginal title pu.śca. and in the lower right-hand margin under the word guruḥ
Date of Copying SAM (VS) 1949
Place of Deposit NAK
Accession No. 4/2536
Used for Edition Yes
See Shahadeva 1968–1974
Manuscript Features
The tables of contents in most cases provide only the order of section headings but not folio numbers.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śuṇḍādaṇḍapracaṇḍaprahatihaṭḥadala(!)prauḍhadordaṇḍadṛpya(!)[d]-
daityendrānīkamuṇḍotkararacitasamit tāṇḍavakṣo(2)ṇiśobhaḥ ||
pratyūhadhvāṃtadharmādhipatir adhipatiḥ siddhim iddho (!) gaṇānāṃ
dadyād adrīndrakanyā smaraharanayanānaṃdasaṃvarddhano yaḥ || 1 ||
(3) brahmo mādhavamādhavātmakatanuś chāyā [' ']nanaprasphuran
mugdhāṃbhoja<ref name="ftn1">madhuvratābhanayanaḥ</ref>madhuvratodyaśamanaḥ sākṣī jagat karmaṇaḥ ||
dhvāntagrastamamaṣṭam(!)iṣṭa(4)paparitrāṇe nirastaśramas
tigmāṃśus tridaśāgraṇīs tribhuvanas stutyo stu vaḥ śreyase || 2 || (fol. 1v1–4)
End
yadviṣṇuṃ pravadaṃti vaiṣṇavaga(10)ṇāḥ śaivāḥ śivaṃ manvate ||
gāṇeśā nigadaṃti daṃtivadane (!) saurā dineśaṃ viduḥ ||
cic chaktiṃ kalayaṃti śāktanivahā sāṃkhyā (!) paraṃ pūruṣaṃ (!)
brahmaṃ brahmavido (11) vadaṃtyavatu vas tad daivasiṃhaṃ mahaḥ ||
vibhraty adbhutabhūtibhūtapavaco vaicitryacitrāmṛta-
strotaḥ śālinisaṃnibaṃdhanasarit saṃbhedam abhyarhitaṃ ||
navye smi(12)n naradevanirmitapuraścaryārṇave dvādaśaḥ sadyuktisphuṭamauktikotkāraruco (!) tuṃgas taraṅgo gataḥ || (fol. 328r9–12)
Colophon
|| iti śrigirirājacakracūḍāmaṇinaranā(13)rāyaṇetyādivividhavirūdāvalīvirājamānonnataśrīmanmahārājaśrīpratāpasiṃhasāhadevaviracite puraścaryārṇave brāhmyādimaṃ(14)trapuraścaraṇapūrvakayaṃtrastavakavacādipuraścaraṇabhedanirūpaṇaṃ nāma dvādaśas taraṃgaḥ samāptam (!) || śubham astu || ❁ ||
(15) navābdhiraṃdhrenduvatse āgrahāmāsaśubhrake ||
bhagavāntithyāṃ saumyavāre puraścaryārṇavaṃ likhat ||
yadi śuddham aśuddhaṃ vā mama doṣo na dīyatām || 1 || (fol. 328r12–15)
Microfilm Details
Reel No. A 164/01
Date of Filming 15-10-1971
Exposures 359
Used Copy Kathmandu
Type of Film positive
Remarks Two exposures of the fols. 2v–3r and 4v–5r of the first table of contents.
Catalogued by MS
Date 15-05-2007
Bibliography
Shaha deva, Pratapasimha,
1968–1974 Brihatpurashcaryarnava, Vols. 1-4. Compiled by
Pratapa Simha Shaha Deva, Revised and Enlarged by Dhanashamsher Jung bahadur Rana.Kathamanu Dhanashamsher,VS 2025–2030.
<references/>